Helping The others Realize The Advantages Of bhairav kavach

Wiki Article



हाकिनी पुत्रकः पातु दारांस्तुलाकिनीसुतः ।

महाकालमहम् वन्दे सर्वसिद्धिप्रदायकम् ।

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।

स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।

A more in-depth think about the Kaal Bhairav Kavach Talisman reveals a combination website of sacred aspects meticulously woven with each other. Usually, it consists of distinct metals, gemstones, and other elements, Each and every carrying its own spiritual importance.

भुर्जे रंभात्वचि वापि लिखित्वा विधिवत्प्भो। ।

Certainly one of his types is termed Svarṇākarṣṇa Bhairava ; In this manner, he has pink or blue complexion which is clothed in golden costume. He has the moon more than his head. He has four fingers, one among which he retains a golden vessel.

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥

उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा

बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।

Report this wiki page